| Singular | Dual | Plural |
Nominative |
चिन्तावान्
cintāvān
|
चिन्तावन्तौ
cintāvantau
|
चिन्तावन्तः
cintāvantaḥ
|
Vocative |
चिन्तावन्
cintāvan
|
चिन्तावन्तौ
cintāvantau
|
चिन्तावन्तः
cintāvantaḥ
|
Accusative |
चिन्तावन्तम्
cintāvantam
|
चिन्तावन्तौ
cintāvantau
|
चिन्तावतः
cintāvataḥ
|
Instrumental |
चिन्तावता
cintāvatā
|
चिन्तावद्भ्याम्
cintāvadbhyām
|
चिन्तावद्भिः
cintāvadbhiḥ
|
Dative |
चिन्तावते
cintāvate
|
चिन्तावद्भ्याम्
cintāvadbhyām
|
चिन्तावद्भ्यः
cintāvadbhyaḥ
|
Ablative |
चिन्तावतः
cintāvataḥ
|
चिन्तावद्भ्याम्
cintāvadbhyām
|
चिन्तावद्भ्यः
cintāvadbhyaḥ
|
Genitive |
चिन्तावतः
cintāvataḥ
|
चिन्तावतोः
cintāvatoḥ
|
चिन्तावताम्
cintāvatām
|
Locative |
चिन्तावति
cintāvati
|
चिन्तावतोः
cintāvatoḥ
|
चिन्तावत्सु
cintāvatsu
|