Sanskrit tools

Sanskrit declension


Declension of चिन्तावेश्मन् cintāveśman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative चिन्तावेश्म cintāveśma
चिन्तावेश्मनी cintāveśmanī
चिन्तावेश्मानि cintāveśmāni
Vocative चिन्तावेश्म cintāveśma
चिन्तावेश्मन् cintāveśman
चिन्तावेश्मनी cintāveśmanī
चिन्तावेश्मानि cintāveśmāni
Accusative चिन्तावेश्म cintāveśma
चिन्तावेश्मनी cintāveśmanī
चिन्तावेश्मानि cintāveśmāni
Instrumental चिन्तावेश्मना cintāveśmanā
चिन्तावेश्मभ्याम् cintāveśmabhyām
चिन्तावेश्मभिः cintāveśmabhiḥ
Dative चिन्तावेश्मने cintāveśmane
चिन्तावेश्मभ्याम् cintāveśmabhyām
चिन्तावेश्मभ्यः cintāveśmabhyaḥ
Ablative चिन्तावेश्मनः cintāveśmanaḥ
चिन्तावेश्मभ्याम् cintāveśmabhyām
चिन्तावेश्मभ्यः cintāveśmabhyaḥ
Genitive चिन्तावेश्मनः cintāveśmanaḥ
चिन्तावेश्मनोः cintāveśmanoḥ
चिन्तावेश्मनाम् cintāveśmanām
Locative चिन्तावेश्मनि cintāveśmani
चिन्तावेश्मनोः cintāveśmanoḥ
चिन्तावेश्मसु cintāveśmasu