Singular | Dual | Plural | |
Nominative |
चिन्तावेश्म
cintāveśma |
चिन्तावेश्मनी
cintāveśmanī |
चिन्तावेश्मानि
cintāveśmāni |
Vocative |
चिन्तावेश्म
cintāveśma चिन्तावेश्मन् cintāveśman |
चिन्तावेश्मनी
cintāveśmanī |
चिन्तावेश्मानि
cintāveśmāni |
Accusative |
चिन्तावेश्म
cintāveśma |
चिन्तावेश्मनी
cintāveśmanī |
चिन्तावेश्मानि
cintāveśmāni |
Instrumental |
चिन्तावेश्मना
cintāveśmanā |
चिन्तावेश्मभ्याम्
cintāveśmabhyām |
चिन्तावेश्मभिः
cintāveśmabhiḥ |
Dative |
चिन्तावेश्मने
cintāveśmane |
चिन्तावेश्मभ्याम्
cintāveśmabhyām |
चिन्तावेश्मभ्यः
cintāveśmabhyaḥ |
Ablative |
चिन्तावेश्मनः
cintāveśmanaḥ |
चिन्तावेश्मभ्याम्
cintāveśmabhyām |
चिन्तावेश्मभ्यः
cintāveśmabhyaḥ |
Genitive |
चिन्तावेश्मनः
cintāveśmanaḥ |
चिन्तावेश्मनोः
cintāveśmanoḥ |
चिन्तावेश्मनाम्
cintāveśmanām |
Locative |
चिन्तावेश्मनि
cintāveśmani |
चिन्तावेश्मनोः
cintāveśmanoḥ |
चिन्तावेश्मसु
cintāveśmasu |