Sanskrit tools

Sanskrit declension


Declension of चिन्तित cintita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तितः cintitaḥ
चिन्तितौ cintitau
चिन्तिताः cintitāḥ
Vocative चिन्तित cintita
चिन्तितौ cintitau
चिन्तिताः cintitāḥ
Accusative चिन्तितम् cintitam
चिन्तितौ cintitau
चिन्तितान् cintitān
Instrumental चिन्तितेन cintitena
चिन्तिताभ्याम् cintitābhyām
चिन्तितैः cintitaiḥ
Dative चिन्तिताय cintitāya
चिन्तिताभ्याम् cintitābhyām
चिन्तितेभ्यः cintitebhyaḥ
Ablative चिन्तितात् cintitāt
चिन्तिताभ्याम् cintitābhyām
चिन्तितेभ्यः cintitebhyaḥ
Genitive चिन्तितस्य cintitasya
चिन्तितयोः cintitayoḥ
चिन्तितानाम् cintitānām
Locative चिन्तिते cintite
चिन्तितयोः cintitayoḥ
चिन्तितेषु cintiteṣu