Sanskrit tools

Sanskrit declension


Declension of चिन्तिता cintitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तिता cintitā
चिन्तिते cintite
चिन्तिताः cintitāḥ
Vocative चिन्तिते cintite
चिन्तिते cintite
चिन्तिताः cintitāḥ
Accusative चिन्तिताम् cintitām
चिन्तिते cintite
चिन्तिताः cintitāḥ
Instrumental चिन्तितया cintitayā
चिन्तिताभ्याम् cintitābhyām
चिन्तिताभिः cintitābhiḥ
Dative चिन्तितायै cintitāyai
चिन्तिताभ्याम् cintitābhyām
चिन्तिताभ्यः cintitābhyaḥ
Ablative चिन्तितायाः cintitāyāḥ
चिन्तिताभ्याम् cintitābhyām
चिन्तिताभ्यः cintitābhyaḥ
Genitive चिन्तितायाः cintitāyāḥ
चिन्तितयोः cintitayoḥ
चिन्तितानाम् cintitānām
Locative चिन्तितायाम् cintitāyām
चिन्तितयोः cintitayoḥ
चिन्तितासु cintitāsu