| Singular | Dual | Plural |
| Nominative |
चिन्तितोपस्थितः
cintitopasthitaḥ
|
चिन्तितोपस्थितौ
cintitopasthitau
|
चिन्तितोपस्थिताः
cintitopasthitāḥ
|
| Vocative |
चिन्तितोपस्थित
cintitopasthita
|
चिन्तितोपस्थितौ
cintitopasthitau
|
चिन्तितोपस्थिताः
cintitopasthitāḥ
|
| Accusative |
चिन्तितोपस्थितम्
cintitopasthitam
|
चिन्तितोपस्थितौ
cintitopasthitau
|
चिन्तितोपस्थितान्
cintitopasthitān
|
| Instrumental |
चिन्तितोपस्थितेन
cintitopasthitena
|
चिन्तितोपस्थिताभ्याम्
cintitopasthitābhyām
|
चिन्तितोपस्थितैः
cintitopasthitaiḥ
|
| Dative |
चिन्तितोपस्थिताय
cintitopasthitāya
|
चिन्तितोपस्थिताभ्याम्
cintitopasthitābhyām
|
चिन्तितोपस्थितेभ्यः
cintitopasthitebhyaḥ
|
| Ablative |
चिन्तितोपस्थितात्
cintitopasthitāt
|
चिन्तितोपस्थिताभ्याम्
cintitopasthitābhyām
|
चिन्तितोपस्थितेभ्यः
cintitopasthitebhyaḥ
|
| Genitive |
चिन्तितोपस्थितस्य
cintitopasthitasya
|
चिन्तितोपस्थितयोः
cintitopasthitayoḥ
|
चिन्तितोपस्थितानाम्
cintitopasthitānām
|
| Locative |
चिन्तितोपस्थिते
cintitopasthite
|
चिन्तितोपस्थितयोः
cintitopasthitayoḥ
|
चिन्तितोपस्थितेषु
cintitopasthiteṣu
|