Sanskrit tools

Sanskrit declension


Declension of चिन्तितोपस्थित cintitopasthita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तितोपस्थितम् cintitopasthitam
चिन्तितोपस्थिते cintitopasthite
चिन्तितोपस्थितानि cintitopasthitāni
Vocative चिन्तितोपस्थित cintitopasthita
चिन्तितोपस्थिते cintitopasthite
चिन्तितोपस्थितानि cintitopasthitāni
Accusative चिन्तितोपस्थितम् cintitopasthitam
चिन्तितोपस्थिते cintitopasthite
चिन्तितोपस्थितानि cintitopasthitāni
Instrumental चिन्तितोपस्थितेन cintitopasthitena
चिन्तितोपस्थिताभ्याम् cintitopasthitābhyām
चिन्तितोपस्थितैः cintitopasthitaiḥ
Dative चिन्तितोपस्थिताय cintitopasthitāya
चिन्तितोपस्थिताभ्याम् cintitopasthitābhyām
चिन्तितोपस्थितेभ्यः cintitopasthitebhyaḥ
Ablative चिन्तितोपस्थितात् cintitopasthitāt
चिन्तितोपस्थिताभ्याम् cintitopasthitābhyām
चिन्तितोपस्थितेभ्यः cintitopasthitebhyaḥ
Genitive चिन्तितोपस्थितस्य cintitopasthitasya
चिन्तितोपस्थितयोः cintitopasthitayoḥ
चिन्तितोपस्थितानाम् cintitopasthitānām
Locative चिन्तितोपस्थिते cintitopasthite
चिन्तितोपस्थितयोः cintitopasthitayoḥ
चिन्तितोपस्थितेषु cintitopasthiteṣu