Sanskrit tools

Sanskrit declension


Declension of चिन्तिति cintiti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तितिः cintitiḥ
चिन्तिती cintitī
चिन्तितयः cintitayaḥ
Vocative चिन्तिते cintite
चिन्तिती cintitī
चिन्तितयः cintitayaḥ
Accusative चिन्तितिम् cintitim
चिन्तिती cintitī
चिन्तितीः cintitīḥ
Instrumental चिन्तित्या cintityā
चिन्तितिभ्याम् cintitibhyām
चिन्तितिभिः cintitibhiḥ
Dative चिन्तितये cintitaye
चिन्तित्यै cintityai
चिन्तितिभ्याम् cintitibhyām
चिन्तितिभ्यः cintitibhyaḥ
Ablative चिन्तितेः cintiteḥ
चिन्तित्याः cintityāḥ
चिन्तितिभ्याम् cintitibhyām
चिन्तितिभ्यः cintitibhyaḥ
Genitive चिन्तितेः cintiteḥ
चिन्तित्याः cintityāḥ
चिन्तित्योः cintityoḥ
चिन्तितीनाम् cintitīnām
Locative चिन्तितौ cintitau
चिन्तित्याम् cintityām
चिन्तित्योः cintityoḥ
चिन्तितिषु cintitiṣu