Sanskrit tools

Sanskrit declension


Declension of चिन्तिन् cintin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative चिन्ती cintī
चिन्तिनौ cintinau
चिन्तिनः cintinaḥ
Vocative चिन्तिन् cintin
चिन्तिनौ cintinau
चिन्तिनः cintinaḥ
Accusative चिन्तिनम् cintinam
चिन्तिनौ cintinau
चिन्तिनः cintinaḥ
Instrumental चिन्तिना cintinā
चिन्तिभ्याम् cintibhyām
चिन्तिभिः cintibhiḥ
Dative चिन्तिने cintine
चिन्तिभ्याम् cintibhyām
चिन्तिभ्यः cintibhyaḥ
Ablative चिन्तिनः cintinaḥ
चिन्तिभ्याम् cintibhyām
चिन्तिभ्यः cintibhyaḥ
Genitive चिन्तिनः cintinaḥ
चिन्तिनोः cintinoḥ
चिन्तिनाम् cintinām
Locative चिन्तिनि cintini
चिन्तिनोः cintinoḥ
चिन्तिषु cintiṣu