Sanskrit tools

Sanskrit declension


Declension of चिन्तिया cintiyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तिया cintiyā
चिन्तिये cintiye
चिन्तियाः cintiyāḥ
Vocative चिन्तिये cintiye
चिन्तिये cintiye
चिन्तियाः cintiyāḥ
Accusative चिन्तियाम् cintiyām
चिन्तिये cintiye
चिन्तियाः cintiyāḥ
Instrumental चिन्तियया cintiyayā
चिन्तियाभ्याम् cintiyābhyām
चिन्तियाभिः cintiyābhiḥ
Dative चिन्तियायै cintiyāyai
चिन्तियाभ्याम् cintiyābhyām
चिन्तियाभ्यः cintiyābhyaḥ
Ablative चिन्तियायाः cintiyāyāḥ
चिन्तियाभ्याम् cintiyābhyām
चिन्तियाभ्यः cintiyābhyaḥ
Genitive चिन्तियायाः cintiyāyāḥ
चिन्तिययोः cintiyayoḥ
चिन्तियानाम् cintiyānām
Locative चिन्तियायाम् cintiyāyām
चिन्तिययोः cintiyayoḥ
चिन्तियासु cintiyāsu