Singular | Dual | Plural | |
Nominative |
चिन्तिया
cintiyā |
चिन्तिये
cintiye |
चिन्तियाः
cintiyāḥ |
Vocative |
चिन्तिये
cintiye |
चिन्तिये
cintiye |
चिन्तियाः
cintiyāḥ |
Accusative |
चिन्तियाम्
cintiyām |
चिन्तिये
cintiye |
चिन्तियाः
cintiyāḥ |
Instrumental |
चिन्तियया
cintiyayā |
चिन्तियाभ्याम्
cintiyābhyām |
चिन्तियाभिः
cintiyābhiḥ |
Dative |
चिन्तियायै
cintiyāyai |
चिन्तियाभ्याम्
cintiyābhyām |
चिन्तियाभ्यः
cintiyābhyaḥ |
Ablative |
चिन्तियायाः
cintiyāyāḥ |
चिन्तियाभ्याम्
cintiyābhyām |
चिन्तियाभ्यः
cintiyābhyaḥ |
Genitive |
चिन्तियायाः
cintiyāyāḥ |
चिन्तिययोः
cintiyayoḥ |
चिन्तियानाम्
cintiyānām |
Locative |
चिन्तियायाम्
cintiyāyām |
चिन्तिययोः
cintiyayoḥ |
चिन्तियासु
cintiyāsu |