Singular | Dual | Plural | |
Nominative |
चिन्त्यम्
cintyam |
चिन्त्ये
cintye |
चिन्त्यानि
cintyāni |
Vocative |
चिन्त्य
cintya |
चिन्त्ये
cintye |
चिन्त्यानि
cintyāni |
Accusative |
चिन्त्यम्
cintyam |
चिन्त्ये
cintye |
चिन्त्यानि
cintyāni |
Instrumental |
चिन्त्येन
cintyena |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्यैः
cintyaiḥ |
Dative |
चिन्त्याय
cintyāya |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्येभ्यः
cintyebhyaḥ |
Ablative |
चिन्त्यात्
cintyāt |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्येभ्यः
cintyebhyaḥ |
Genitive |
चिन्त्यस्य
cintyasya |
चिन्त्ययोः
cintyayoḥ |
चिन्त्यानाम्
cintyānām |
Locative |
चिन्त्ये
cintye |
चिन्त्ययोः
cintyayoḥ |
चिन्त्येषु
cintyeṣu |