| Singular | Dual | Plural |
Nominative |
चिन्त्यद्योतः
cintyadyotaḥ
|
चिन्त्यद्योतौ
cintyadyotau
|
चिन्त्यद्योताः
cintyadyotāḥ
|
Vocative |
चिन्त्यद्योत
cintyadyota
|
चिन्त्यद्योतौ
cintyadyotau
|
चिन्त्यद्योताः
cintyadyotāḥ
|
Accusative |
चिन्त्यद्योतम्
cintyadyotam
|
चिन्त्यद्योतौ
cintyadyotau
|
चिन्त्यद्योतान्
cintyadyotān
|
Instrumental |
चिन्त्यद्योतेन
cintyadyotena
|
चिन्त्यद्योताभ्याम्
cintyadyotābhyām
|
चिन्त्यद्योतैः
cintyadyotaiḥ
|
Dative |
चिन्त्यद्योताय
cintyadyotāya
|
चिन्त्यद्योताभ्याम्
cintyadyotābhyām
|
चिन्त्यद्योतेभ्यः
cintyadyotebhyaḥ
|
Ablative |
चिन्त्यद्योतात्
cintyadyotāt
|
चिन्त्यद्योताभ्याम्
cintyadyotābhyām
|
चिन्त्यद्योतेभ्यः
cintyadyotebhyaḥ
|
Genitive |
चिन्त्यद्योतस्य
cintyadyotasya
|
चिन्त्यद्योतयोः
cintyadyotayoḥ
|
चिन्त्यद्योतानाम्
cintyadyotānām
|
Locative |
चिन्त्यद्योते
cintyadyote
|
चिन्त्यद्योतयोः
cintyadyotayoḥ
|
चिन्त्यद्योतेषु
cintyadyoteṣu
|