Sanskrit tools

Sanskrit declension


Declension of चिन्त्यद्योत cintyadyota, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्त्यद्योतः cintyadyotaḥ
चिन्त्यद्योतौ cintyadyotau
चिन्त्यद्योताः cintyadyotāḥ
Vocative चिन्त्यद्योत cintyadyota
चिन्त्यद्योतौ cintyadyotau
चिन्त्यद्योताः cintyadyotāḥ
Accusative चिन्त्यद्योतम् cintyadyotam
चिन्त्यद्योतौ cintyadyotau
चिन्त्यद्योतान् cintyadyotān
Instrumental चिन्त्यद्योतेन cintyadyotena
चिन्त्यद्योताभ्याम् cintyadyotābhyām
चिन्त्यद्योतैः cintyadyotaiḥ
Dative चिन्त्यद्योताय cintyadyotāya
चिन्त्यद्योताभ्याम् cintyadyotābhyām
चिन्त्यद्योतेभ्यः cintyadyotebhyaḥ
Ablative चिन्त्यद्योतात् cintyadyotāt
चिन्त्यद्योताभ्याम् cintyadyotābhyām
चिन्त्यद्योतेभ्यः cintyadyotebhyaḥ
Genitive चिन्त्यद्योतस्य cintyadyotasya
चिन्त्यद्योतयोः cintyadyotayoḥ
चिन्त्यद्योतानाम् cintyadyotānām
Locative चिन्त्यद्योते cintyadyote
चिन्त्यद्योतयोः cintyadyotayoḥ
चिन्त्यद्योतेषु cintyadyoteṣu