Sanskrit tools

Sanskrit declension


Declension of चिन्तिसुराष्ट्र cintisurāṣṭra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तिसुराष्ट्रः cintisurāṣṭraḥ
चिन्तिसुराष्ट्रौ cintisurāṣṭrau
चिन्तिसुराष्ट्राः cintisurāṣṭrāḥ
Vocative चिन्तिसुराष्ट्र cintisurāṣṭra
चिन्तिसुराष्ट्रौ cintisurāṣṭrau
चिन्तिसुराष्ट्राः cintisurāṣṭrāḥ
Accusative चिन्तिसुराष्ट्रम् cintisurāṣṭram
चिन्तिसुराष्ट्रौ cintisurāṣṭrau
चिन्तिसुराष्ट्रान् cintisurāṣṭrān
Instrumental चिन्तिसुराष्ट्रेण cintisurāṣṭreṇa
चिन्तिसुराष्ट्राभ्याम् cintisurāṣṭrābhyām
चिन्तिसुराष्ट्रैः cintisurāṣṭraiḥ
Dative चिन्तिसुराष्ट्राय cintisurāṣṭrāya
चिन्तिसुराष्ट्राभ्याम् cintisurāṣṭrābhyām
चिन्तिसुराष्ट्रेभ्यः cintisurāṣṭrebhyaḥ
Ablative चिन्तिसुराष्ट्रात् cintisurāṣṭrāt
चिन्तिसुराष्ट्राभ्याम् cintisurāṣṭrābhyām
चिन्तिसुराष्ट्रेभ्यः cintisurāṣṭrebhyaḥ
Genitive चिन्तिसुराष्ट्रस्य cintisurāṣṭrasya
चिन्तिसुराष्ट्रयोः cintisurāṣṭrayoḥ
चिन्तिसुराष्ट्राणाम् cintisurāṣṭrāṇām
Locative चिन्तिसुराष्ट्रे cintisurāṣṭre
चिन्तिसुराष्ट्रयोः cintisurāṣṭrayoḥ
चिन्तिसुराष्ट्रेषु cintisurāṣṭreṣu