Sanskrit tools

Sanskrit declension


Declension of चिन्न cinna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्नः cinnaḥ
चिन्नौ cinnau
चिन्नाः cinnāḥ
Vocative चिन्न cinna
चिन्नौ cinnau
चिन्नाः cinnāḥ
Accusative चिन्नम् cinnam
चिन्नौ cinnau
चिन्नान् cinnān
Instrumental चिन्नेन cinnena
चिन्नाभ्याम् cinnābhyām
चिन्नैः cinnaiḥ
Dative चिन्नाय cinnāya
चिन्नाभ्याम् cinnābhyām
चिन्नेभ्यः cinnebhyaḥ
Ablative चिन्नात् cinnāt
चिन्नाभ्याम् cinnābhyām
चिन्नेभ्यः cinnebhyaḥ
Genitive चिन्नस्य cinnasya
चिन्नयोः cinnayoḥ
चिन्नानाम् cinnānām
Locative चिन्ने cinne
चिन्नयोः cinnayoḥ
चिन्नेषु cinneṣu