| Singular | Dual | Plural |
Nominative |
चिपिटघ्राणः
cipiṭaghrāṇaḥ
|
चिपिटघ्राणौ
cipiṭaghrāṇau
|
चिपिटघ्राणाः
cipiṭaghrāṇāḥ
|
Vocative |
चिपिटघ्राण
cipiṭaghrāṇa
|
चिपिटघ्राणौ
cipiṭaghrāṇau
|
चिपिटघ्राणाः
cipiṭaghrāṇāḥ
|
Accusative |
चिपिटघ्राणम्
cipiṭaghrāṇam
|
चिपिटघ्राणौ
cipiṭaghrāṇau
|
चिपिटघ्राणान्
cipiṭaghrāṇān
|
Instrumental |
चिपिटघ्राणेन
cipiṭaghrāṇena
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणैः
cipiṭaghrāṇaiḥ
|
Dative |
चिपिटघ्राणाय
cipiṭaghrāṇāya
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणेभ्यः
cipiṭaghrāṇebhyaḥ
|
Ablative |
चिपिटघ्राणात्
cipiṭaghrāṇāt
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणेभ्यः
cipiṭaghrāṇebhyaḥ
|
Genitive |
चिपिटघ्राणस्य
cipiṭaghrāṇasya
|
चिपिटघ्राणयोः
cipiṭaghrāṇayoḥ
|
चिपिटघ्राणानाम्
cipiṭaghrāṇānām
|
Locative |
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणयोः
cipiṭaghrāṇayoḥ
|
चिपिटघ्राणेषु
cipiṭaghrāṇeṣu
|