| Singular | Dual | Plural |
Nominative |
चिपिटनासः
cipiṭanāsaḥ
|
चिपिटनासौ
cipiṭanāsau
|
चिपिटनासाः
cipiṭanāsāḥ
|
Vocative |
चिपिटनास
cipiṭanāsa
|
चिपिटनासौ
cipiṭanāsau
|
चिपिटनासाः
cipiṭanāsāḥ
|
Accusative |
चिपिटनासम्
cipiṭanāsam
|
चिपिटनासौ
cipiṭanāsau
|
चिपिटनासान्
cipiṭanāsān
|
Instrumental |
चिपिटनासेन
cipiṭanāsena
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासैः
cipiṭanāsaiḥ
|
Dative |
चिपिटनासाय
cipiṭanāsāya
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासेभ्यः
cipiṭanāsebhyaḥ
|
Ablative |
चिपिटनासात्
cipiṭanāsāt
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासेभ्यः
cipiṭanāsebhyaḥ
|
Genitive |
चिपिटनासस्य
cipiṭanāsasya
|
चिपिटनासयोः
cipiṭanāsayoḥ
|
चिपिटनासानाम्
cipiṭanāsānām
|
Locative |
चिपिटनासे
cipiṭanāse
|
चिपिटनासयोः
cipiṭanāsayoḥ
|
चिपिटनासेषु
cipiṭanāseṣu
|