| Singular | Dual | Plural |
Nominative |
चिपिटनासिकः
cipiṭanāsikaḥ
|
चिपिटनासिकौ
cipiṭanāsikau
|
चिपिटनासिकाः
cipiṭanāsikāḥ
|
Vocative |
चिपिटनासिक
cipiṭanāsika
|
चिपिटनासिकौ
cipiṭanāsikau
|
चिपिटनासिकाः
cipiṭanāsikāḥ
|
Accusative |
चिपिटनासिकम्
cipiṭanāsikam
|
चिपिटनासिकौ
cipiṭanāsikau
|
चिपिटनासिकान्
cipiṭanāsikān
|
Instrumental |
चिपिटनासिकेन
cipiṭanāsikena
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकैः
cipiṭanāsikaiḥ
|
Dative |
चिपिटनासिकाय
cipiṭanāsikāya
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकेभ्यः
cipiṭanāsikebhyaḥ
|
Ablative |
चिपिटनासिकात्
cipiṭanāsikāt
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकेभ्यः
cipiṭanāsikebhyaḥ
|
Genitive |
चिपिटनासिकस्य
cipiṭanāsikasya
|
चिपिटनासिकयोः
cipiṭanāsikayoḥ
|
चिपिटनासिकानाम्
cipiṭanāsikānām
|
Locative |
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिकयोः
cipiṭanāsikayoḥ
|
चिपिटनासिकेषु
cipiṭanāsikeṣu
|