| Singular | Dual | Plural |
| Nominative |
चिपिटविषाणः
cipiṭaviṣāṇaḥ
|
चिपिटविषाणौ
cipiṭaviṣāṇau
|
चिपिटविषाणाः
cipiṭaviṣāṇāḥ
|
| Vocative |
चिपिटविषाण
cipiṭaviṣāṇa
|
चिपिटविषाणौ
cipiṭaviṣāṇau
|
चिपिटविषाणाः
cipiṭaviṣāṇāḥ
|
| Accusative |
चिपिटविषाणम्
cipiṭaviṣāṇam
|
चिपिटविषाणौ
cipiṭaviṣāṇau
|
चिपिटविषाणान्
cipiṭaviṣāṇān
|
| Instrumental |
चिपिटविषाणेन
cipiṭaviṣāṇena
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणैः
cipiṭaviṣāṇaiḥ
|
| Dative |
चिपिटविषाणाय
cipiṭaviṣāṇāya
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणेभ्यः
cipiṭaviṣāṇebhyaḥ
|
| Ablative |
चिपिटविषाणात्
cipiṭaviṣāṇāt
|
चिपिटविषाणाभ्याम्
cipiṭaviṣāṇābhyām
|
चिपिटविषाणेभ्यः
cipiṭaviṣāṇebhyaḥ
|
| Genitive |
चिपिटविषाणस्य
cipiṭaviṣāṇasya
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणानाम्
cipiṭaviṣāṇānām
|
| Locative |
चिपिटविषाणे
cipiṭaviṣāṇe
|
चिपिटविषाणयोः
cipiṭaviṣāṇayoḥ
|
चिपिटविषाणेषु
cipiṭaviṣāṇeṣu
|