| Singular | Dual | Plural |
Nominative |
चिपिटास्यः
cipiṭāsyaḥ
|
चिपिटास्यौ
cipiṭāsyau
|
चिपिटास्याः
cipiṭāsyāḥ
|
Vocative |
चिपिटास्य
cipiṭāsya
|
चिपिटास्यौ
cipiṭāsyau
|
चिपिटास्याः
cipiṭāsyāḥ
|
Accusative |
चिपिटास्यम्
cipiṭāsyam
|
चिपिटास्यौ
cipiṭāsyau
|
चिपिटास्यान्
cipiṭāsyān
|
Instrumental |
चिपिटास्येन
cipiṭāsyena
|
चिपिटास्याभ्याम्
cipiṭāsyābhyām
|
चिपिटास्यैः
cipiṭāsyaiḥ
|
Dative |
चिपिटास्याय
cipiṭāsyāya
|
चिपिटास्याभ्याम्
cipiṭāsyābhyām
|
चिपिटास्येभ्यः
cipiṭāsyebhyaḥ
|
Ablative |
चिपिटास्यात्
cipiṭāsyāt
|
चिपिटास्याभ्याम्
cipiṭāsyābhyām
|
चिपिटास्येभ्यः
cipiṭāsyebhyaḥ
|
Genitive |
चिपिटास्यस्य
cipiṭāsyasya
|
चिपिटास्ययोः
cipiṭāsyayoḥ
|
चिपिटास्यानाम्
cipiṭāsyānām
|
Locative |
चिपिटास्ये
cipiṭāsye
|
चिपिटास्ययोः
cipiṭāsyayoḥ
|
चिपिटास्येषु
cipiṭāsyeṣu
|