Sanskrit tools

Sanskrit declension


Declension of चिपिटास्य cipiṭāsya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिपिटास्यम् cipiṭāsyam
चिपिटास्ये cipiṭāsye
चिपिटास्यानि cipiṭāsyāni
Vocative चिपिटास्य cipiṭāsya
चिपिटास्ये cipiṭāsye
चिपिटास्यानि cipiṭāsyāni
Accusative चिपिटास्यम् cipiṭāsyam
चिपिटास्ये cipiṭāsye
चिपिटास्यानि cipiṭāsyāni
Instrumental चिपिटास्येन cipiṭāsyena
चिपिटास्याभ्याम् cipiṭāsyābhyām
चिपिटास्यैः cipiṭāsyaiḥ
Dative चिपिटास्याय cipiṭāsyāya
चिपिटास्याभ्याम् cipiṭāsyābhyām
चिपिटास्येभ्यः cipiṭāsyebhyaḥ
Ablative चिपिटास्यात् cipiṭāsyāt
चिपिटास्याभ्याम् cipiṭāsyābhyām
चिपिटास्येभ्यः cipiṭāsyebhyaḥ
Genitive चिपिटास्यस्य cipiṭāsyasya
चिपिटास्ययोः cipiṭāsyayoḥ
चिपिटास्यानाम् cipiṭāsyānām
Locative चिपिटास्ये cipiṭāsye
चिपिटास्ययोः cipiṭāsyayoḥ
चिपिटास्येषु cipiṭāsyeṣu