Sanskrit tools

Sanskrit declension


Declension of चिपिटक cipiṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिपिटकः cipiṭakaḥ
चिपिटकौ cipiṭakau
चिपिटकाः cipiṭakāḥ
Vocative चिपिटक cipiṭaka
चिपिटकौ cipiṭakau
चिपिटकाः cipiṭakāḥ
Accusative चिपिटकम् cipiṭakam
चिपिटकौ cipiṭakau
चिपिटकान् cipiṭakān
Instrumental चिपिटकेन cipiṭakena
चिपिटकाभ्याम् cipiṭakābhyām
चिपिटकैः cipiṭakaiḥ
Dative चिपिटकाय cipiṭakāya
चिपिटकाभ्याम् cipiṭakābhyām
चिपिटकेभ्यः cipiṭakebhyaḥ
Ablative चिपिटकात् cipiṭakāt
चिपिटकाभ्याम् cipiṭakābhyām
चिपिटकेभ्यः cipiṭakebhyaḥ
Genitive चिपिटकस्य cipiṭakasya
चिपिटकयोः cipiṭakayoḥ
चिपिटकानाम् cipiṭakānām
Locative चिपिटके cipiṭake
चिपिटकयोः cipiṭakayoḥ
चिपिटकेषु cipiṭakeṣu