Sanskrit tools

Sanskrit declension


Declension of चिपिटिका cipiṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिपिटिका cipiṭikā
चिपिटिके cipiṭike
चिपिटिकाः cipiṭikāḥ
Vocative चिपिटिके cipiṭike
चिपिटिके cipiṭike
चिपिटिकाः cipiṭikāḥ
Accusative चिपिटिकाम् cipiṭikām
चिपिटिके cipiṭike
चिपिटिकाः cipiṭikāḥ
Instrumental चिपिटिकया cipiṭikayā
चिपिटिकाभ्याम् cipiṭikābhyām
चिपिटिकाभिः cipiṭikābhiḥ
Dative चिपिटिकायै cipiṭikāyai
चिपिटिकाभ्याम् cipiṭikābhyām
चिपिटिकाभ्यः cipiṭikābhyaḥ
Ablative चिपिटिकायाः cipiṭikāyāḥ
चिपिटिकाभ्याम् cipiṭikābhyām
चिपिटिकाभ्यः cipiṭikābhyaḥ
Genitive चिपिटिकायाः cipiṭikāyāḥ
चिपिटिकयोः cipiṭikayoḥ
चिपिटिकानाम् cipiṭikānām
Locative चिपिटिकायाम् cipiṭikāyām
चिपिटिकयोः cipiṭikayoḥ
चिपिटिकासु cipiṭikāsu