Sanskrit tools

Sanskrit declension


Declension of चिपिटीकृत cipiṭīkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिपिटीकृतः cipiṭīkṛtaḥ
चिपिटीकृतौ cipiṭīkṛtau
चिपिटीकृताः cipiṭīkṛtāḥ
Vocative चिपिटीकृत cipiṭīkṛta
चिपिटीकृतौ cipiṭīkṛtau
चिपिटीकृताः cipiṭīkṛtāḥ
Accusative चिपिटीकृतम् cipiṭīkṛtam
चिपिटीकृतौ cipiṭīkṛtau
चिपिटीकृतान् cipiṭīkṛtān
Instrumental चिपिटीकृतेन cipiṭīkṛtena
चिपिटीकृताभ्याम् cipiṭīkṛtābhyām
चिपिटीकृतैः cipiṭīkṛtaiḥ
Dative चिपिटीकृताय cipiṭīkṛtāya
चिपिटीकृताभ्याम् cipiṭīkṛtābhyām
चिपिटीकृतेभ्यः cipiṭīkṛtebhyaḥ
Ablative चिपिटीकृतात् cipiṭīkṛtāt
चिपिटीकृताभ्याम् cipiṭīkṛtābhyām
चिपिटीकृतेभ्यः cipiṭīkṛtebhyaḥ
Genitive चिपिटीकृतस्य cipiṭīkṛtasya
चिपिटीकृतयोः cipiṭīkṛtayoḥ
चिपिटीकृतानाम् cipiṭīkṛtānām
Locative चिपिटीकृते cipiṭīkṛte
चिपिटीकृतयोः cipiṭīkṛtayoḥ
चिपिटीकृतेषु cipiṭīkṛteṣu