Sanskrit tools

Sanskrit declension


Declension of चिपिटीकृत cipiṭīkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिपिटीकृतम् cipiṭīkṛtam
चिपिटीकृते cipiṭīkṛte
चिपिटीकृतानि cipiṭīkṛtāni
Vocative चिपिटीकृत cipiṭīkṛta
चिपिटीकृते cipiṭīkṛte
चिपिटीकृतानि cipiṭīkṛtāni
Accusative चिपिटीकृतम् cipiṭīkṛtam
चिपिटीकृते cipiṭīkṛte
चिपिटीकृतानि cipiṭīkṛtāni
Instrumental चिपिटीकृतेन cipiṭīkṛtena
चिपिटीकृताभ्याम् cipiṭīkṛtābhyām
चिपिटीकृतैः cipiṭīkṛtaiḥ
Dative चिपिटीकृताय cipiṭīkṛtāya
चिपिटीकृताभ्याम् cipiṭīkṛtābhyām
चिपिटीकृतेभ्यः cipiṭīkṛtebhyaḥ
Ablative चिपिटीकृतात् cipiṭīkṛtāt
चिपिटीकृताभ्याम् cipiṭīkṛtābhyām
चिपिटीकृतेभ्यः cipiṭīkṛtebhyaḥ
Genitive चिपिटीकृतस्य cipiṭīkṛtasya
चिपिटीकृतयोः cipiṭīkṛtayoḥ
चिपिटीकृतानाम् cipiṭīkṛtānām
Locative चिपिटीकृते cipiṭīkṛte
चिपिटीकृतयोः cipiṭīkṛtayoḥ
चिपिटीकृतेषु cipiṭīkṛteṣu