Sanskrit tools

Sanskrit declension


Declension of चिप्य cipya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिप्यम् cipyam
चिप्ये cipye
चिप्यानि cipyāni
Vocative चिप्य cipya
चिप्ये cipye
चिप्यानि cipyāni
Accusative चिप्यम् cipyam
चिप्ये cipye
चिप्यानि cipyāni
Instrumental चिप्येन cipyena
चिप्याभ्याम् cipyābhyām
चिप्यैः cipyaiḥ
Dative चिप्याय cipyāya
चिप्याभ्याम् cipyābhyām
चिप्येभ्यः cipyebhyaḥ
Ablative चिप्यात् cipyāt
चिप्याभ्याम् cipyābhyām
चिप्येभ्यः cipyebhyaḥ
Genitive चिप्यस्य cipyasya
चिप्ययोः cipyayoḥ
चिप्यानाम् cipyānām
Locative चिप्ये cipye
चिप्ययोः cipyayoḥ
चिप्येषु cipyeṣu