Sanskrit tools

Sanskrit declension


Declension of चिमिक cimika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिमिकः cimikaḥ
चिमिकौ cimikau
चिमिकाः cimikāḥ
Vocative चिमिक cimika
चिमिकौ cimikau
चिमिकाः cimikāḥ
Accusative चिमिकम् cimikam
चिमिकौ cimikau
चिमिकान् cimikān
Instrumental चिमिकेन cimikena
चिमिकाभ्याम् cimikābhyām
चिमिकैः cimikaiḥ
Dative चिमिकाय cimikāya
चिमिकाभ्याम् cimikābhyām
चिमिकेभ्यः cimikebhyaḥ
Ablative चिमिकात् cimikāt
चिमिकाभ्याम् cimikābhyām
चिमिकेभ्यः cimikebhyaḥ
Genitive चिमिकस्य cimikasya
चिमिकयोः cimikayoḥ
चिमिकानाम् cimikānām
Locative चिमिके cimike
चिमिकयोः cimikayoḥ
चिमिकेषु cimikeṣu