Sanskrit tools

Sanskrit declension


Declension of चिर cira, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरः ciraḥ
चिरौ cirau
चिराः cirāḥ
Vocative चिर cira
चिरौ cirau
चिराः cirāḥ
Accusative चिरम् ciram
चिरौ cirau
चिरान् cirān
Instrumental चिरेण cireṇa
चिराभ्याम् cirābhyām
चिरैः ciraiḥ
Dative चिराय cirāya
चिराभ्याम् cirābhyām
चिरेभ्यः cirebhyaḥ
Ablative चिरात् cirāt
चिराभ्याम् cirābhyām
चिरेभ्यः cirebhyaḥ
Genitive चिरस्य cirasya
चिरयोः cirayoḥ
चिराणाम् cirāṇām
Locative चिरे cire
चिरयोः cirayoḥ
चिरेषु cireṣu