Sanskrit tools

Sanskrit declension


Declension of चिरकार cirakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकारः cirakāraḥ
चिरकारौ cirakārau
चिरकाराः cirakārāḥ
Vocative चिरकार cirakāra
चिरकारौ cirakārau
चिरकाराः cirakārāḥ
Accusative चिरकारम् cirakāram
चिरकारौ cirakārau
चिरकारान् cirakārān
Instrumental चिरकारेण cirakāreṇa
चिरकाराभ्याम् cirakārābhyām
चिरकारैः cirakāraiḥ
Dative चिरकाराय cirakārāya
चिरकाराभ्याम् cirakārābhyām
चिरकारेभ्यः cirakārebhyaḥ
Ablative चिरकारात् cirakārāt
चिरकाराभ्याम् cirakārābhyām
चिरकारेभ्यः cirakārebhyaḥ
Genitive चिरकारस्य cirakārasya
चिरकारयोः cirakārayoḥ
चिरकाराणाम् cirakārāṇām
Locative चिरकारे cirakāre
चिरकारयोः cirakārayoḥ
चिरकारेषु cirakāreṣu