Sanskrit tools

Sanskrit declension


Declension of चिरकारा cirakārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकारा cirakārā
चिरकारे cirakāre
चिरकाराः cirakārāḥ
Vocative चिरकारे cirakāre
चिरकारे cirakāre
चिरकाराः cirakārāḥ
Accusative चिरकाराम् cirakārām
चिरकारे cirakāre
चिरकाराः cirakārāḥ
Instrumental चिरकारया cirakārayā
चिरकाराभ्याम् cirakārābhyām
चिरकाराभिः cirakārābhiḥ
Dative चिरकारायै cirakārāyai
चिरकाराभ्याम् cirakārābhyām
चिरकाराभ्यः cirakārābhyaḥ
Ablative चिरकारायाः cirakārāyāḥ
चिरकाराभ्याम् cirakārābhyām
चिरकाराभ्यः cirakārābhyaḥ
Genitive चिरकारायाः cirakārāyāḥ
चिरकारयोः cirakārayoḥ
चिरकाराणाम् cirakārāṇām
Locative चिरकारायाम् cirakārāyām
चिरकारयोः cirakārayoḥ
चिरकारासु cirakārāsu