Singular | Dual | Plural | |
Nominative |
चिरकारा
cirakārā |
चिरकारे
cirakāre |
चिरकाराः
cirakārāḥ |
Vocative |
चिरकारे
cirakāre |
चिरकारे
cirakāre |
चिरकाराः
cirakārāḥ |
Accusative |
चिरकाराम्
cirakārām |
चिरकारे
cirakāre |
चिरकाराः
cirakārāḥ |
Instrumental |
चिरकारया
cirakārayā |
चिरकाराभ्याम्
cirakārābhyām |
चिरकाराभिः
cirakārābhiḥ |
Dative |
चिरकारायै
cirakārāyai |
चिरकाराभ्याम्
cirakārābhyām |
चिरकाराभ्यः
cirakārābhyaḥ |
Ablative |
चिरकारायाः
cirakārāyāḥ |
चिरकाराभ्याम्
cirakārābhyām |
चिरकाराभ्यः
cirakārābhyaḥ |
Genitive |
चिरकारायाः
cirakārāyāḥ |
चिरकारयोः
cirakārayoḥ |
चिरकाराणाम्
cirakārāṇām |
Locative |
चिरकारायाम्
cirakārāyām |
चिरकारयोः
cirakārayoḥ |
चिरकारासु
cirakārāsu |