Singular | Dual | Plural | |
Nominative |
चिरकारिः
cirakāriḥ |
चिरकारी
cirakārī |
चिरकारयः
cirakārayaḥ |
Vocative |
चिरकारे
cirakāre |
चिरकारी
cirakārī |
चिरकारयः
cirakārayaḥ |
Accusative |
चिरकारिम्
cirakārim |
चिरकारी
cirakārī |
चिरकारीः
cirakārīḥ |
Instrumental |
चिरकार्या
cirakāryā |
चिरकारिभ्याम्
cirakāribhyām |
चिरकारिभिः
cirakāribhiḥ |
Dative |
चिरकारये
cirakāraye चिरकार्यै cirakāryai |
चिरकारिभ्याम्
cirakāribhyām |
चिरकारिभ्यः
cirakāribhyaḥ |
Ablative |
चिरकारेः
cirakāreḥ चिरकार्याः cirakāryāḥ |
चिरकारिभ्याम्
cirakāribhyām |
चिरकारिभ्यः
cirakāribhyaḥ |
Genitive |
चिरकारेः
cirakāreḥ चिरकार्याः cirakāryāḥ |
चिरकार्योः
cirakāryoḥ |
चिरकारीणाम्
cirakārīṇām |
Locative |
चिरकारौ
cirakārau चिरकार्याम् cirakāryām |
चिरकार्योः
cirakāryoḥ |
चिरकारिषु
cirakāriṣu |