Sanskrit tools

Sanskrit declension


Declension of चिरकारि cirakāri, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकारिः cirakāriḥ
चिरकारी cirakārī
चिरकारयः cirakārayaḥ
Vocative चिरकारे cirakāre
चिरकारी cirakārī
चिरकारयः cirakārayaḥ
Accusative चिरकारिम् cirakārim
चिरकारी cirakārī
चिरकारीः cirakārīḥ
Instrumental चिरकार्या cirakāryā
चिरकारिभ्याम् cirakāribhyām
चिरकारिभिः cirakāribhiḥ
Dative चिरकारये cirakāraye
चिरकार्यै cirakāryai
चिरकारिभ्याम् cirakāribhyām
चिरकारिभ्यः cirakāribhyaḥ
Ablative चिरकारेः cirakāreḥ
चिरकार्याः cirakāryāḥ
चिरकारिभ्याम् cirakāribhyām
चिरकारिभ्यः cirakāribhyaḥ
Genitive चिरकारेः cirakāreḥ
चिरकार्याः cirakāryāḥ
चिरकार्योः cirakāryoḥ
चिरकारीणाम् cirakārīṇām
Locative चिरकारौ cirakārau
चिरकार्याम् cirakāryām
चिरकार्योः cirakāryoḥ
चिरकारिषु cirakāriṣu