Singular | Dual | Plural | |
Nominative |
चिरकालः
cirakālaḥ |
चिरकालौ
cirakālau |
चिरकालाः
cirakālāḥ |
Vocative |
चिरकाल
cirakāla |
चिरकालौ
cirakālau |
चिरकालाः
cirakālāḥ |
Accusative |
चिरकालम्
cirakālam |
चिरकालौ
cirakālau |
चिरकालान्
cirakālān |
Instrumental |
चिरकालेन
cirakālena |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालैः
cirakālaiḥ |
Dative |
चिरकालाय
cirakālāya |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालेभ्यः
cirakālebhyaḥ |
Ablative |
चिरकालात्
cirakālāt |
चिरकालाभ्याम्
cirakālābhyām |
चिरकालेभ्यः
cirakālebhyaḥ |
Genitive |
चिरकालस्य
cirakālasya |
चिरकालयोः
cirakālayoḥ |
चिरकालानाम्
cirakālānām |
Locative |
चिरकाले
cirakāle |
चिरकालयोः
cirakālayoḥ |
चिरकालेषु
cirakāleṣu |