Sanskrit tools

Sanskrit declension


Declension of चिरकाल cirakāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकालम् cirakālam
चिरकाले cirakāle
चिरकालानि cirakālāni
Vocative चिरकाल cirakāla
चिरकाले cirakāle
चिरकालानि cirakālāni
Accusative चिरकालम् cirakālam
चिरकाले cirakāle
चिरकालानि cirakālāni
Instrumental चिरकालेन cirakālena
चिरकालाभ्याम् cirakālābhyām
चिरकालैः cirakālaiḥ
Dative चिरकालाय cirakālāya
चिरकालाभ्याम् cirakālābhyām
चिरकालेभ्यः cirakālebhyaḥ
Ablative चिरकालात् cirakālāt
चिरकालाभ्याम् cirakālābhyām
चिरकालेभ्यः cirakālebhyaḥ
Genitive चिरकालस्य cirakālasya
चिरकालयोः cirakālayoḥ
चिरकालानाम् cirakālānām
Locative चिरकाले cirakāle
चिरकालयोः cirakālayoḥ
चिरकालेषु cirakāleṣu