| Singular | Dual | Plural |
| Nominative |
चिरकालपालितः
cirakālapālitaḥ
|
चिरकालपालितौ
cirakālapālitau
|
चिरकालपालिताः
cirakālapālitāḥ
|
| Vocative |
चिरकालपालित
cirakālapālita
|
चिरकालपालितौ
cirakālapālitau
|
चिरकालपालिताः
cirakālapālitāḥ
|
| Accusative |
चिरकालपालितम्
cirakālapālitam
|
चिरकालपालितौ
cirakālapālitau
|
चिरकालपालितान्
cirakālapālitān
|
| Instrumental |
चिरकालपालितेन
cirakālapālitena
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालितैः
cirakālapālitaiḥ
|
| Dative |
चिरकालपालिताय
cirakālapālitāya
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालितेभ्यः
cirakālapālitebhyaḥ
|
| Ablative |
चिरकालपालितात्
cirakālapālitāt
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालितेभ्यः
cirakālapālitebhyaḥ
|
| Genitive |
चिरकालपालितस्य
cirakālapālitasya
|
चिरकालपालितयोः
cirakālapālitayoḥ
|
चिरकालपालितानाम्
cirakālapālitānām
|
| Locative |
चिरकालपालिते
cirakālapālite
|
चिरकालपालितयोः
cirakālapālitayoḥ
|
चिरकालपालितेषु
cirakālapāliteṣu
|