| Singular | Dual | Plural |
| Nominative |
चिरकालपालिता
cirakālapālitā
|
चिरकालपालिते
cirakālapālite
|
चिरकालपालिताः
cirakālapālitāḥ
|
| Vocative |
चिरकालपालिते
cirakālapālite
|
चिरकालपालिते
cirakālapālite
|
चिरकालपालिताः
cirakālapālitāḥ
|
| Accusative |
चिरकालपालिताम्
cirakālapālitām
|
चिरकालपालिते
cirakālapālite
|
चिरकालपालिताः
cirakālapālitāḥ
|
| Instrumental |
चिरकालपालितया
cirakālapālitayā
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालिताभिः
cirakālapālitābhiḥ
|
| Dative |
चिरकालपालितायै
cirakālapālitāyai
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालिताभ्यः
cirakālapālitābhyaḥ
|
| Ablative |
चिरकालपालितायाः
cirakālapālitāyāḥ
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालिताभ्यः
cirakālapālitābhyaḥ
|
| Genitive |
चिरकालपालितायाः
cirakālapālitāyāḥ
|
चिरकालपालितयोः
cirakālapālitayoḥ
|
चिरकालपालितानाम्
cirakālapālitānām
|
| Locative |
चिरकालपालितायाम्
cirakālapālitāyām
|
चिरकालपालितयोः
cirakālapālitayoḥ
|
चिरकालपालितासु
cirakālapālitāsu
|