Sanskrit tools

Sanskrit declension


Declension of चिरकालिक cirakālika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकालिकः cirakālikaḥ
चिरकालिकौ cirakālikau
चिरकालिकाः cirakālikāḥ
Vocative चिरकालिक cirakālika
चिरकालिकौ cirakālikau
चिरकालिकाः cirakālikāḥ
Accusative चिरकालिकम् cirakālikam
चिरकालिकौ cirakālikau
चिरकालिकान् cirakālikān
Instrumental चिरकालिकेन cirakālikena
चिरकालिकाभ्याम् cirakālikābhyām
चिरकालिकैः cirakālikaiḥ
Dative चिरकालिकाय cirakālikāya
चिरकालिकाभ्याम् cirakālikābhyām
चिरकालिकेभ्यः cirakālikebhyaḥ
Ablative चिरकालिकात् cirakālikāt
चिरकालिकाभ्याम् cirakālikābhyām
चिरकालिकेभ्यः cirakālikebhyaḥ
Genitive चिरकालिकस्य cirakālikasya
चिरकालिकयोः cirakālikayoḥ
चिरकालिकानाम् cirakālikānām
Locative चिरकालिके cirakālike
चिरकालिकयोः cirakālikayoḥ
चिरकालिकेषु cirakālikeṣu