| Singular | Dual | Plural |
Nominative |
चिरकालिकः
cirakālikaḥ
|
चिरकालिकौ
cirakālikau
|
चिरकालिकाः
cirakālikāḥ
|
Vocative |
चिरकालिक
cirakālika
|
चिरकालिकौ
cirakālikau
|
चिरकालिकाः
cirakālikāḥ
|
Accusative |
चिरकालिकम्
cirakālikam
|
चिरकालिकौ
cirakālikau
|
चिरकालिकान्
cirakālikān
|
Instrumental |
चिरकालिकेन
cirakālikena
|
चिरकालिकाभ्याम्
cirakālikābhyām
|
चिरकालिकैः
cirakālikaiḥ
|
Dative |
चिरकालिकाय
cirakālikāya
|
चिरकालिकाभ्याम्
cirakālikābhyām
|
चिरकालिकेभ्यः
cirakālikebhyaḥ
|
Ablative |
चिरकालिकात्
cirakālikāt
|
चिरकालिकाभ्याम्
cirakālikābhyām
|
चिरकालिकेभ्यः
cirakālikebhyaḥ
|
Genitive |
चिरकालिकस्य
cirakālikasya
|
चिरकालिकयोः
cirakālikayoḥ
|
चिरकालिकानाम्
cirakālikānām
|
Locative |
चिरकालिके
cirakālike
|
चिरकालिकयोः
cirakālikayoḥ
|
चिरकालिकेषु
cirakālikeṣu
|