| Singular | Dual | Plural |
Nominative |
चिरकालीनः
cirakālīnaḥ
|
चिरकालीनौ
cirakālīnau
|
चिरकालीनाः
cirakālīnāḥ
|
Vocative |
चिरकालीन
cirakālīna
|
चिरकालीनौ
cirakālīnau
|
चिरकालीनाः
cirakālīnāḥ
|
Accusative |
चिरकालीनम्
cirakālīnam
|
चिरकालीनौ
cirakālīnau
|
चिरकालीनान्
cirakālīnān
|
Instrumental |
चिरकालीनेन
cirakālīnena
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनैः
cirakālīnaiḥ
|
Dative |
चिरकालीनाय
cirakālīnāya
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनेभ्यः
cirakālīnebhyaḥ
|
Ablative |
चिरकालीनात्
cirakālīnāt
|
चिरकालीनाभ्याम्
cirakālīnābhyām
|
चिरकालीनेभ्यः
cirakālīnebhyaḥ
|
Genitive |
चिरकालीनस्य
cirakālīnasya
|
चिरकालीनयोः
cirakālīnayoḥ
|
चिरकालीनानाम्
cirakālīnānām
|
Locative |
चिरकालीने
cirakālīne
|
चिरकालीनयोः
cirakālīnayoḥ
|
चिरकालीनेषु
cirakālīneṣu
|