Singular | Dual | Plural | |
Nominative |
चिरकृतः
cirakṛtaḥ |
चिरकृतौ
cirakṛtau |
चिरकृताः
cirakṛtāḥ |
Vocative |
चिरकृत
cirakṛta |
चिरकृतौ
cirakṛtau |
चिरकृताः
cirakṛtāḥ |
Accusative |
चिरकृतम्
cirakṛtam |
चिरकृतौ
cirakṛtau |
चिरकृतान्
cirakṛtān |
Instrumental |
चिरकृतेन
cirakṛtena |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृतैः
cirakṛtaiḥ |
Dative |
चिरकृताय
cirakṛtāya |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृतेभ्यः
cirakṛtebhyaḥ |
Ablative |
चिरकृतात्
cirakṛtāt |
चिरकृताभ्याम्
cirakṛtābhyām |
चिरकृतेभ्यः
cirakṛtebhyaḥ |
Genitive |
चिरकृतस्य
cirakṛtasya |
चिरकृतयोः
cirakṛtayoḥ |
चिरकृतानाम्
cirakṛtānām |
Locative |
चिरकृते
cirakṛte |
चिरकृतयोः
cirakṛtayoḥ |
चिरकृतेषु
cirakṛteṣu |