Sanskrit tools

Sanskrit declension


Declension of चिरकृत cirakṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरकृतम् cirakṛtam
चिरकृते cirakṛte
चिरकृतानि cirakṛtāni
Vocative चिरकृत cirakṛta
चिरकृते cirakṛte
चिरकृतानि cirakṛtāni
Accusative चिरकृतम् cirakṛtam
चिरकृते cirakṛte
चिरकृतानि cirakṛtāni
Instrumental चिरकृतेन cirakṛtena
चिरकृताभ्याम् cirakṛtābhyām
चिरकृतैः cirakṛtaiḥ
Dative चिरकृताय cirakṛtāya
चिरकृताभ्याम् cirakṛtābhyām
चिरकृतेभ्यः cirakṛtebhyaḥ
Ablative चिरकृतात् cirakṛtāt
चिरकृताभ्याम् cirakṛtābhyām
चिरकृतेभ्यः cirakṛtebhyaḥ
Genitive चिरकृतस्य cirakṛtasya
चिरकृतयोः cirakṛtayoḥ
चिरकृतानाम् cirakṛtānām
Locative चिरकृते cirakṛte
चिरकृतयोः cirakṛtayoḥ
चिरकृतेषु cirakṛteṣu