Sanskrit tools

Sanskrit declension


Declension of चिरक्रिय cirakriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरक्रियः cirakriyaḥ
चिरक्रियौ cirakriyau
चिरक्रियाः cirakriyāḥ
Vocative चिरक्रिय cirakriya
चिरक्रियौ cirakriyau
चिरक्रियाः cirakriyāḥ
Accusative चिरक्रियम् cirakriyam
चिरक्रियौ cirakriyau
चिरक्रियान् cirakriyān
Instrumental चिरक्रियेण cirakriyeṇa
चिरक्रियाभ्याम् cirakriyābhyām
चिरक्रियैः cirakriyaiḥ
Dative चिरक्रियाय cirakriyāya
चिरक्रियाभ्याम् cirakriyābhyām
चिरक्रियेभ्यः cirakriyebhyaḥ
Ablative चिरक्रियात् cirakriyāt
चिरक्रियाभ्याम् cirakriyābhyām
चिरक्रियेभ्यः cirakriyebhyaḥ
Genitive चिरक्रियस्य cirakriyasya
चिरक्रिययोः cirakriyayoḥ
चिरक्रियाणाम् cirakriyāṇām
Locative चिरक्रिये cirakriye
चिरक्रिययोः cirakriyayoḥ
चिरक्रियेषु cirakriyeṣu