Sanskrit tools

Sanskrit declension


Declension of चिरगत ciragata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरगतः ciragataḥ
चिरगतौ ciragatau
चिरगताः ciragatāḥ
Vocative चिरगत ciragata
चिरगतौ ciragatau
चिरगताः ciragatāḥ
Accusative चिरगतम् ciragatam
चिरगतौ ciragatau
चिरगतान् ciragatān
Instrumental चिरगतेन ciragatena
चिरगताभ्याम् ciragatābhyām
चिरगतैः ciragataiḥ
Dative चिरगताय ciragatāya
चिरगताभ्याम् ciragatābhyām
चिरगतेभ्यः ciragatebhyaḥ
Ablative चिरगतात् ciragatāt
चिरगताभ्याम् ciragatābhyām
चिरगतेभ्यः ciragatebhyaḥ
Genitive चिरगतस्य ciragatasya
चिरगतयोः ciragatayoḥ
चिरगतानाम् ciragatānām
Locative चिरगते ciragate
चिरगतयोः ciragatayoḥ
चिरगतेषु ciragateṣu