Singular | Dual | Plural | |
Nominative |
चिरगता
ciragatā |
चिरगते
ciragate |
चिरगताः
ciragatāḥ |
Vocative |
चिरगते
ciragate |
चिरगते
ciragate |
चिरगताः
ciragatāḥ |
Accusative |
चिरगताम्
ciragatām |
चिरगते
ciragate |
चिरगताः
ciragatāḥ |
Instrumental |
चिरगतया
ciragatayā |
चिरगताभ्याम्
ciragatābhyām |
चिरगताभिः
ciragatābhiḥ |
Dative |
चिरगतायै
ciragatāyai |
चिरगताभ्याम्
ciragatābhyām |
चिरगताभ्यः
ciragatābhyaḥ |
Ablative |
चिरगतायाः
ciragatāyāḥ |
चिरगताभ्याम्
ciragatābhyām |
चिरगताभ्यः
ciragatābhyaḥ |
Genitive |
चिरगतायाः
ciragatāyāḥ |
चिरगतयोः
ciragatayoḥ |
चिरगतानाम्
ciragatānām |
Locative |
चिरगतायाम्
ciragatāyām |
चिरगतयोः
ciragatayoḥ |
चिरगतासु
ciragatāsu |