Sanskrit tools

Sanskrit declension


Declension of चिरगता ciragatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरगता ciragatā
चिरगते ciragate
चिरगताः ciragatāḥ
Vocative चिरगते ciragate
चिरगते ciragate
चिरगताः ciragatāḥ
Accusative चिरगताम् ciragatām
चिरगते ciragate
चिरगताः ciragatāḥ
Instrumental चिरगतया ciragatayā
चिरगताभ्याम् ciragatābhyām
चिरगताभिः ciragatābhiḥ
Dative चिरगतायै ciragatāyai
चिरगताभ्याम् ciragatābhyām
चिरगताभ्यः ciragatābhyaḥ
Ablative चिरगतायाः ciragatāyāḥ
चिरगताभ्याम् ciragatābhyām
चिरगताभ्यः ciragatābhyaḥ
Genitive चिरगतायाः ciragatāyāḥ
चिरगतयोः ciragatayoḥ
चिरगतानाम् ciragatānām
Locative चिरगतायाम् ciragatāyām
चिरगतयोः ciragatayoḥ
चिरगतासु ciragatāsu