| Singular | Dual | Plural |
Nominative |
चिरचेष्टितः
ciraceṣṭitaḥ
|
चिरचेष्टितौ
ciraceṣṭitau
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
Vocative |
चिरचेष्टित
ciraceṣṭita
|
चिरचेष्टितौ
ciraceṣṭitau
|
चिरचेष्टिताः
ciraceṣṭitāḥ
|
Accusative |
चिरचेष्टितम्
ciraceṣṭitam
|
चिरचेष्टितौ
ciraceṣṭitau
|
चिरचेष्टितान्
ciraceṣṭitān
|
Instrumental |
चिरचेष्टितेन
ciraceṣṭitena
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टितैः
ciraceṣṭitaiḥ
|
Dative |
चिरचेष्टिताय
ciraceṣṭitāya
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टितेभ्यः
ciraceṣṭitebhyaḥ
|
Ablative |
चिरचेष्टितात्
ciraceṣṭitāt
|
चिरचेष्टिताभ्याम्
ciraceṣṭitābhyām
|
चिरचेष्टितेभ्यः
ciraceṣṭitebhyaḥ
|
Genitive |
चिरचेष्टितस्य
ciraceṣṭitasya
|
चिरचेष्टितयोः
ciraceṣṭitayoḥ
|
चिरचेष्टितानाम्
ciraceṣṭitānām
|
Locative |
चिरचेष्टिते
ciraceṣṭite
|
चिरचेष्टितयोः
ciraceṣṭitayoḥ
|
चिरचेष्टितेषु
ciraceṣṭiteṣu
|