Sanskrit tools

Sanskrit declension


Declension of चिरचेष्टित ciraceṣṭita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरचेष्टितः ciraceṣṭitaḥ
चिरचेष्टितौ ciraceṣṭitau
चिरचेष्टिताः ciraceṣṭitāḥ
Vocative चिरचेष्टित ciraceṣṭita
चिरचेष्टितौ ciraceṣṭitau
चिरचेष्टिताः ciraceṣṭitāḥ
Accusative चिरचेष्टितम् ciraceṣṭitam
चिरचेष्टितौ ciraceṣṭitau
चिरचेष्टितान् ciraceṣṭitān
Instrumental चिरचेष्टितेन ciraceṣṭitena
चिरचेष्टिताभ्याम् ciraceṣṭitābhyām
चिरचेष्टितैः ciraceṣṭitaiḥ
Dative चिरचेष्टिताय ciraceṣṭitāya
चिरचेष्टिताभ्याम् ciraceṣṭitābhyām
चिरचेष्टितेभ्यः ciraceṣṭitebhyaḥ
Ablative चिरचेष्टितात् ciraceṣṭitāt
चिरचेष्टिताभ्याम् ciraceṣṭitābhyām
चिरचेष्टितेभ्यः ciraceṣṭitebhyaḥ
Genitive चिरचेष्टितस्य ciraceṣṭitasya
चिरचेष्टितयोः ciraceṣṭitayoḥ
चिरचेष्टितानाम् ciraceṣṭitānām
Locative चिरचेष्टिते ciraceṣṭite
चिरचेष्टितयोः ciraceṣṭitayoḥ
चिरचेष्टितेषु ciraceṣṭiteṣu