Sanskrit tools

Sanskrit declension


Declension of चिरजात cirajāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरजातः cirajātaḥ
चिरजातौ cirajātau
चिरजाताः cirajātāḥ
Vocative चिरजात cirajāta
चिरजातौ cirajātau
चिरजाताः cirajātāḥ
Accusative चिरजातम् cirajātam
चिरजातौ cirajātau
चिरजातान् cirajātān
Instrumental चिरजातेन cirajātena
चिरजाताभ्याम् cirajātābhyām
चिरजातैः cirajātaiḥ
Dative चिरजाताय cirajātāya
चिरजाताभ्याम् cirajātābhyām
चिरजातेभ्यः cirajātebhyaḥ
Ablative चिरजातात् cirajātāt
चिरजाताभ्याम् cirajātābhyām
चिरजातेभ्यः cirajātebhyaḥ
Genitive चिरजातस्य cirajātasya
चिरजातयोः cirajātayoḥ
चिरजातानाम् cirajātānām
Locative चिरजाते cirajāte
चिरजातयोः cirajātayoḥ
चिरजातेषु cirajāteṣu