Sanskrit tools

Sanskrit declension


Declension of चिरजाता cirajātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरजाता cirajātā
चिरजाते cirajāte
चिरजाताः cirajātāḥ
Vocative चिरजाते cirajāte
चिरजाते cirajāte
चिरजाताः cirajātāḥ
Accusative चिरजाताम् cirajātām
चिरजाते cirajāte
चिरजाताः cirajātāḥ
Instrumental चिरजातया cirajātayā
चिरजाताभ्याम् cirajātābhyām
चिरजाताभिः cirajātābhiḥ
Dative चिरजातायै cirajātāyai
चिरजाताभ्याम् cirajātābhyām
चिरजाताभ्यः cirajātābhyaḥ
Ablative चिरजातायाः cirajātāyāḥ
चिरजाताभ्याम् cirajātābhyām
चिरजाताभ्यः cirajātābhyaḥ
Genitive चिरजातायाः cirajātāyāḥ
चिरजातयोः cirajātayoḥ
चिरजातानाम् cirajātānām
Locative चिरजातायाम् cirajātāyām
चिरजातयोः cirajātayoḥ
चिरजातासु cirajātāsu