Sanskrit tools

Sanskrit declension


Declension of चिरजाततरा cirajātatarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरजाततरा cirajātatarā
चिरजाततरे cirajātatare
चिरजाततराः cirajātatarāḥ
Vocative चिरजाततरे cirajātatare
चिरजाततरे cirajātatare
चिरजाततराः cirajātatarāḥ
Accusative चिरजाततराम् cirajātatarām
चिरजाततरे cirajātatare
चिरजाततराः cirajātatarāḥ
Instrumental चिरजाततरया cirajātatarayā
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततराभिः cirajātatarābhiḥ
Dative चिरजाततरायै cirajātatarāyai
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततराभ्यः cirajātatarābhyaḥ
Ablative चिरजाततरायाः cirajātatarāyāḥ
चिरजाततराभ्याम् cirajātatarābhyām
चिरजाततराभ्यः cirajātatarābhyaḥ
Genitive चिरजाततरायाः cirajātatarāyāḥ
चिरजाततरयोः cirajātatarayoḥ
चिरजाततराणाम् cirajātatarāṇām
Locative चिरजाततरायाम् cirajātatarāyām
चिरजाततरयोः cirajātatarayoḥ
चिरजाततरासु cirajātatarāsu