Sanskrit tools

Sanskrit declension


Declension of चिरजीविन् cirajīvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative चिरजीवी cirajīvī
चिरजीविनौ cirajīvinau
चिरजीविनः cirajīvinaḥ
Vocative चिरजीविन् cirajīvin
चिरजीविनौ cirajīvinau
चिरजीविनः cirajīvinaḥ
Accusative चिरजीविनम् cirajīvinam
चिरजीविनौ cirajīvinau
चिरजीविनः cirajīvinaḥ
Instrumental चिरजीविना cirajīvinā
चिरजीविभ्याम् cirajīvibhyām
चिरजीविभिः cirajīvibhiḥ
Dative चिरजीविने cirajīvine
चिरजीविभ्याम् cirajīvibhyām
चिरजीविभ्यः cirajīvibhyaḥ
Ablative चिरजीविनः cirajīvinaḥ
चिरजीविभ्याम् cirajīvibhyām
चिरजीविभ्यः cirajīvibhyaḥ
Genitive चिरजीविनः cirajīvinaḥ
चिरजीविनोः cirajīvinoḥ
चिरजीविनाम् cirajīvinām
Locative चिरजीविनि cirajīvini
चिरजीविनोः cirajīvinoḥ
चिरजीविषु cirajīviṣu