Sanskrit tools

Sanskrit declension


Declension of चिरजीविता cirajīvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरजीविता cirajīvitā
चिरजीविते cirajīvite
चिरजीविताः cirajīvitāḥ
Vocative चिरजीविते cirajīvite
चिरजीविते cirajīvite
चिरजीविताः cirajīvitāḥ
Accusative चिरजीविताम् cirajīvitām
चिरजीविते cirajīvite
चिरजीविताः cirajīvitāḥ
Instrumental चिरजीवितया cirajīvitayā
चिरजीविताभ्याम् cirajīvitābhyām
चिरजीविताभिः cirajīvitābhiḥ
Dative चिरजीवितायै cirajīvitāyai
चिरजीविताभ्याम् cirajīvitābhyām
चिरजीविताभ्यः cirajīvitābhyaḥ
Ablative चिरजीवितायाः cirajīvitāyāḥ
चिरजीविताभ्याम् cirajīvitābhyām
चिरजीविताभ्यः cirajīvitābhyaḥ
Genitive चिरजीवितायाः cirajīvitāyāḥ
चिरजीवितयोः cirajīvitayoḥ
चिरजीवितानाम् cirajīvitānām
Locative चिरजीवितायाम् cirajīvitāyām
चिरजीवितयोः cirajīvitayoḥ
चिरजीवितासु cirajīvitāsu