Sanskrit tools

Sanskrit declension


Declension of चिरंजीव ciraṁjīva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरंजीवः ciraṁjīvaḥ
चिरंजीवौ ciraṁjīvau
चिरंजीवाः ciraṁjīvāḥ
Vocative चिरंजीव ciraṁjīva
चिरंजीवौ ciraṁjīvau
चिरंजीवाः ciraṁjīvāḥ
Accusative चिरंजीवम् ciraṁjīvam
चिरंजीवौ ciraṁjīvau
चिरंजीवान् ciraṁjīvān
Instrumental चिरंजीवेन ciraṁjīvena
चिरंजीवाभ्याम् ciraṁjīvābhyām
चिरंजीवैः ciraṁjīvaiḥ
Dative चिरंजीवाय ciraṁjīvāya
चिरंजीवाभ्याम् ciraṁjīvābhyām
चिरंजीवेभ्यः ciraṁjīvebhyaḥ
Ablative चिरंजीवात् ciraṁjīvāt
चिरंजीवाभ्याम् ciraṁjīvābhyām
चिरंजीवेभ्यः ciraṁjīvebhyaḥ
Genitive चिरंजीवस्य ciraṁjīvasya
चिरंजीवयोः ciraṁjīvayoḥ
चिरंजीवानाम् ciraṁjīvānām
Locative चिरंजीवे ciraṁjīve
चिरंजीवयोः ciraṁjīvayoḥ
चिरंजीवेषु ciraṁjīveṣu