| Singular | Dual | Plural |
Nominative |
चिरंजीवः
ciraṁjīvaḥ
|
चिरंजीवौ
ciraṁjīvau
|
चिरंजीवाः
ciraṁjīvāḥ
|
Vocative |
चिरंजीव
ciraṁjīva
|
चिरंजीवौ
ciraṁjīvau
|
चिरंजीवाः
ciraṁjīvāḥ
|
Accusative |
चिरंजीवम्
ciraṁjīvam
|
चिरंजीवौ
ciraṁjīvau
|
चिरंजीवान्
ciraṁjīvān
|
Instrumental |
चिरंजीवेन
ciraṁjīvena
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवैः
ciraṁjīvaiḥ
|
Dative |
चिरंजीवाय
ciraṁjīvāya
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवेभ्यः
ciraṁjīvebhyaḥ
|
Ablative |
चिरंजीवात्
ciraṁjīvāt
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवेभ्यः
ciraṁjīvebhyaḥ
|
Genitive |
चिरंजीवस्य
ciraṁjīvasya
|
चिरंजीवयोः
ciraṁjīvayoḥ
|
चिरंजीवानाम्
ciraṁjīvānām
|
Locative |
चिरंजीवे
ciraṁjīve
|
चिरंजीवयोः
ciraṁjīvayoḥ
|
चिरंजीवेषु
ciraṁjīveṣu
|