| Singular | Dual | Plural |
Nominative |
चिरंजीवा
ciraṁjīvā
|
चिरंजीवे
ciraṁjīve
|
चिरंजीवाः
ciraṁjīvāḥ
|
Vocative |
चिरंजीवे
ciraṁjīve
|
चिरंजीवे
ciraṁjīve
|
चिरंजीवाः
ciraṁjīvāḥ
|
Accusative |
चिरंजीवाम्
ciraṁjīvām
|
चिरंजीवे
ciraṁjīve
|
चिरंजीवाः
ciraṁjīvāḥ
|
Instrumental |
चिरंजीवया
ciraṁjīvayā
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवाभिः
ciraṁjīvābhiḥ
|
Dative |
चिरंजीवायै
ciraṁjīvāyai
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवाभ्यः
ciraṁjīvābhyaḥ
|
Ablative |
चिरंजीवायाः
ciraṁjīvāyāḥ
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवाभ्यः
ciraṁjīvābhyaḥ
|
Genitive |
चिरंजीवायाः
ciraṁjīvāyāḥ
|
चिरंजीवयोः
ciraṁjīvayoḥ
|
चिरंजीवानाम्
ciraṁjīvānām
|
Locative |
चिरंजीवायाम्
ciraṁjīvāyām
|
चिरंजीवयोः
ciraṁjīvayoḥ
|
चिरंजीवासु
ciraṁjīvāsu
|