| Singular | Dual | Plural |
| Nominative |
चिरंजीवा
ciraṁjīvā
|
चिरंजीवे
ciraṁjīve
|
चिरंजीवाः
ciraṁjīvāḥ
|
| Vocative |
चिरंजीवे
ciraṁjīve
|
चिरंजीवे
ciraṁjīve
|
चिरंजीवाः
ciraṁjīvāḥ
|
| Accusative |
चिरंजीवाम्
ciraṁjīvām
|
चिरंजीवे
ciraṁjīve
|
चिरंजीवाः
ciraṁjīvāḥ
|
| Instrumental |
चिरंजीवया
ciraṁjīvayā
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवाभिः
ciraṁjīvābhiḥ
|
| Dative |
चिरंजीवायै
ciraṁjīvāyai
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवाभ्यः
ciraṁjīvābhyaḥ
|
| Ablative |
चिरंजीवायाः
ciraṁjīvāyāḥ
|
चिरंजीवाभ्याम्
ciraṁjīvābhyām
|
चिरंजीवाभ्यः
ciraṁjīvābhyaḥ
|
| Genitive |
चिरंजीवायाः
ciraṁjīvāyāḥ
|
चिरंजीवयोः
ciraṁjīvayoḥ
|
चिरंजीवानाम्
ciraṁjīvānām
|
| Locative |
चिरंजीवायाम्
ciraṁjīvāyām
|
चिरंजीवयोः
ciraṁjīvayoḥ
|
चिरंजीवासु
ciraṁjīvāsu
|