Sanskrit tools

Sanskrit declension


Declension of चिरंजीवा ciraṁjīvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरंजीवा ciraṁjīvā
चिरंजीवे ciraṁjīve
चिरंजीवाः ciraṁjīvāḥ
Vocative चिरंजीवे ciraṁjīve
चिरंजीवे ciraṁjīve
चिरंजीवाः ciraṁjīvāḥ
Accusative चिरंजीवाम् ciraṁjīvām
चिरंजीवे ciraṁjīve
चिरंजीवाः ciraṁjīvāḥ
Instrumental चिरंजीवया ciraṁjīvayā
चिरंजीवाभ्याम् ciraṁjīvābhyām
चिरंजीवाभिः ciraṁjīvābhiḥ
Dative चिरंजीवायै ciraṁjīvāyai
चिरंजीवाभ्याम् ciraṁjīvābhyām
चिरंजीवाभ्यः ciraṁjīvābhyaḥ
Ablative चिरंजीवायाः ciraṁjīvāyāḥ
चिरंजीवाभ्याम् ciraṁjīvābhyām
चिरंजीवाभ्यः ciraṁjīvābhyaḥ
Genitive चिरंजीवायाः ciraṁjīvāyāḥ
चिरंजीवयोः ciraṁjīvayoḥ
चिरंजीवानाम् ciraṁjīvānām
Locative चिरंजीवायाम् ciraṁjīvāyām
चिरंजीवयोः ciraṁjīvayoḥ
चिरंजीवासु ciraṁjīvāsu