Sanskrit tools

Sanskrit declension


Declension of चिरतम ciratama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरतमः ciratamaḥ
चिरतमौ ciratamau
चिरतमाः ciratamāḥ
Vocative चिरतम ciratama
चिरतमौ ciratamau
चिरतमाः ciratamāḥ
Accusative चिरतमम् ciratamam
चिरतमौ ciratamau
चिरतमान् ciratamān
Instrumental चिरतमेन ciratamena
चिरतमाभ्याम् ciratamābhyām
चिरतमैः ciratamaiḥ
Dative चिरतमाय ciratamāya
चिरतमाभ्याम् ciratamābhyām
चिरतमेभ्यः ciratamebhyaḥ
Ablative चिरतमात् ciratamāt
चिरतमाभ्याम् ciratamābhyām
चिरतमेभ्यः ciratamebhyaḥ
Genitive चिरतमस्य ciratamasya
चिरतमयोः ciratamayoḥ
चिरतमानाम् ciratamānām
Locative चिरतमे ciratame
चिरतमयोः ciratamayoḥ
चिरतमेषु ciratameṣu