Sanskrit tools

Sanskrit declension


Declension of चिरतम ciratama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरतमम् ciratamam
चिरतमे ciratame
चिरतमानि ciratamāni
Vocative चिरतम ciratama
चिरतमे ciratame
चिरतमानि ciratamāni
Accusative चिरतमम् ciratamam
चिरतमे ciratame
चिरतमानि ciratamāni
Instrumental चिरतमेन ciratamena
चिरतमाभ्याम् ciratamābhyām
चिरतमैः ciratamaiḥ
Dative चिरतमाय ciratamāya
चिरतमाभ्याम् ciratamābhyām
चिरतमेभ्यः ciratamebhyaḥ
Ablative चिरतमात् ciratamāt
चिरतमाभ्याम् ciratamābhyām
चिरतमेभ्यः ciratamebhyaḥ
Genitive चिरतमस्य ciratamasya
चिरतमयोः ciratamayoḥ
चिरतमानाम् ciratamānām
Locative चिरतमे ciratame
चिरतमयोः ciratamayoḥ
चिरतमेषु ciratameṣu